A 57-21(1) Devībṛhaccaryāstotra
Manuscript culture infobox
Filmed in: A 57/21
Title: Devībṛhaccaryāstotra
Dimensions: 31.5 x 4 cm x 31 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1607
Remarks:
Reel No. A 57-21a
Title Devῑbṛhaccaryāstotra
Subject Stotra
Language Sanskrit
Manuscript Details
Script Newari
Material palm-leaf
State incomplete
Size 31.5 x 4.0 cm
Binding Hole 1
Folios 31
Lines per Folio 4-5
Foliation letters in the left margin of the verso
Place of Deposite NAK
Accession No. 1-1607
Manuscript Features
Marginal additions by the scribe.
Excerpts
Beginning
|| siddhiḥ ||
kṛtikā ca viśākhā ca pūrvvabhādrapadās tathā |
maghā puṣyātha bharaṇī pūrvvaphalguṇikā tathā ||
yad yatra calate kiñ cit pariveśaḥ śaśisūryayoḥ |
bhūmikampo tha nirghātaülkāpatane yadi <ref name="ftn0">one syllable is missing</ref>||
grahaṇaṃ candrasūyābhyāṃ(!) ketor eva ca darśanam |
raktavṛ.iḥ pāṅśuvṛṣṭis tārakāpatanaṃ yathā ||
ā[[gne]]ya taṃ vijānīyāt tasya vakṣāmi(!) lakṣaṇaṃ |
netrarogo tīsāro gniś ca prabalo bhavet ||<ref name="ftn1">in both pādas c and d one syllable is missing</ref>
alpakṣīrāghṛtā(!) gāvo alpapuṣpaphalā latā |
(sūlpa)m alpataraṃ śasyād alpavṛṣṭiś ca jāyate ||
kalāpahastā dṛśyante kṣudhayā paripīḍitāḥ || (1r1-4)
End
āśvinasya śite pakṣe pūrṇṇimāyāṃ samāhite
śamāṃ pūjāṃ gṛhāṇa parameśvari |<ref name="ftn2">pādas cd are incomplete</ref>
viṣṇoḥ prīte hare(!) kānte kamalākarasambhave
mama vittaṃ sadā rakṣaḥ lakṣmi tubhyaṃ namo namaḥ ||
lakṣmi padme mahāvidye garuḍadhvajavallabhe |
etāḥ pañcapatākās tvaṃ gṛhāṇa parameśvari ||
varadāya namas tubhyaṃ (fol. 2v2-4)
<references/>
Microfilm Details
Reel No. A 57/21
Date of Filming 03-11-1970
Used Copy Berlin
Type of Film negative
Catalogued by AM
Date 2005