A 57-21(1) Devībṛhaccaryāstotra

Manuscript culture infobox

Filmed in: A 57/21
Title: Devībṛhaccaryāstotra
Dimensions: 31.5 x 4 cm x 31 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 1/1607
Remarks:

Reel No. A 57-21a

Title Devῑbṛhaccaryāstotra

Subject Stotra

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

State incomplete

Size 31.5 x 4.0 cm

Binding Hole 1

Folios 31

Lines per Folio 4-5

Foliation letters in the left margin of the verso

Place of Deposite NAK

Accession No. 1-1607

Manuscript Features

Marginal additions by the scribe.

Excerpts

Beginning

|| siddhiḥ || kṛtikā ca viśākhā ca pūrvvabhādrapadās tathā |
maghā puṣyātha bharaṇī pūrvvaphalguṇikā tathā ||
yad yatra calate kiñ cit pariveśaḥ śaśisūryayoḥ |
bhūmikampo tha nirghātaülkāpatane yadi <ref name="ftn0">one syllable is missing</ref>||
grahaṇaṃ candrasūyābhyāṃ(!) ketor eva ca darśanam |
raktavṛ.iḥ pāṅśuvṛṣṭis tārakāpatanaṃ yathā ||
ā[[gne]]ya taṃ vijānīyāt tasya vakṣāmi(!) lakṣaṇaṃ |
netrarogo tīsāro gniś ca prabalo bhavet ||<ref name="ftn1">in both pādas c and d one syllable is missing</ref>
alpakṣīrāghṛtā(!) gāvo alpapuṣpaphalā latā |
(sūlpa)m alpataraṃ śasyād alpavṛṣṭiś ca jāyate ||
kalāpahastā dṛśyante kṣudhayā paripīḍitāḥ || (1r1-4)


End

āśvinasya śite pakṣe pūrṇṇimāyāṃ samāhite
śamāṃ pūjāṃ gṛhāṇa parameśvari |<ref name="ftn2">pādas cd are incomplete</ref>
viṣṇoḥ prīte hare(!) kānte kamalākarasambhave
mama vittaṃ sadā rakṣaḥ lakṣmi tubhyaṃ namo namaḥ ||
lakṣmi padme mahāvidye garuḍadhvajavallabhe |
etāḥ pañcapatākās tvaṃ gṛhāṇa parameśvari ||
varadāya namas tubhyaṃ (fol. 2v2-4)

<references/>

Microfilm Details

Reel No. A 57/21

Date of Filming 03-11-1970

Used Copy Berlin

Type of Film negative

Catalogued by AM

Date 2005